অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ई-शासनम्

ई-शासनम्

  • अन्तर्जाले सम्पृक्त(online) ई-शासनसेवाः
  • अस्मिन् विभागे सम्पृक्तप्रजासेवानां (Online Citizen Services) तत्सम्बद्धानां विविधानां सम्पर्कमाध्यमानां च परिचयपुरस्सरं विवरणं दीयते ।

  • ग्रम्योद्योगापेक्षित साधनसम्पत्तयः
  • अस्मिन् विभागे प्रजासेवाकेन्द्रविवरणानि तदपेक्षितसम्पर्कसङ्केताः सम्बद्धाः सेवाश्च उपलभ्यन्ते

  • चलवाणीशासनम्
  • अयं विभागः भारते प्रवर्धमानस्य मोबाईल्शासनस्य/चलशासनस्य विवरणानि तदपेक्षितसम्पर्कसङ्केतान् च सपरिचयं प्रददाति ।

  • डिजीटल वित्तीयसेवाः
  • अस्मिन् विभागे डिजीटल वित्तीयसेवाः सूचना प्रदत्ता।

  • भारतीयन्यायसेवा (Judicial Services in India)
  • अयं विभागः सम्पृक्तवैधसेवोपक्रमाणां (online legal services) तत्सम्बद्धसम्पर्कसङ्केतानां विवरणं प्रददाति ।

  • भारते ई-शासनम्
  • अस्मिन् विभागे राष्ट्रिय-ईशासनयोजनायाः तदुपक्रमाणां साधनसम्पत्तीनां राज्यस्तरे विविधानाम् ई-शासनोपक्रमाणाञ्च विवरणमुपलभ्यते ।

  • सूचनाधिकारा अधिनियम:,2005
  • सूचनाधिकाराधिनियमः-२००५ (RTI) भारतसांसदस्य कश्चन अधिनियमः । अस्मिन् अधिनियमे अधिकारस्य विवरणम् तदुपयोगस्य प्रक्रिया आनेदनसोपानानि सम्पर्कविवरणं प्रायः पृच्छ्यमानानां प्रश्नानां च विवरणमुपलभ्यते ।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate