অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

शिक्षा

शिक्षा

  • नीतयः योजनाश्च
  • अयं भागः नीतयः योजनाश्चसम्बन्धिज्ञानं प्रददाति

  • बालजगत्
  • अयं भागः बालजगत्सम्बन्धिज्ञानं प्रददाति।

  • बालाधिकारः
  • अयं भागः बालाधिकारःसम्बन्धिज्ञानं प्रददाति

  • शिक्षां प्रति प्रवृत्तेराम्भः
  • अस्मिन् भागे बहुप्रतिभासिद्धान्तान्तर्गतम् अधिगमनशैलीसन्दर्भे ज्ञानं प्रयच्छन् विविधविचाराः प्रस्तुतीकृताः।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate